Monday, October 15, 2018

Svasti-Haste ! Namaste (Sanskrit Poem - देवी-स्तोत्रम्): Dr. Harekrishna Meher

'Svasti-Haste ! Namaste' (Sanskrit Poem)
By : Dr. Harekrishna Meher 
(From * Stavarchana-Stavakam * Kavyam)
= = = = = 
स्वस्ति-हस्ते ! नमस्ते (देवी-स्तोत्रम्)  
रचयिता : डॉ. हरेकृष्ण-मेहेरः 
= = = = = 
सम्मान्या स्वीय-नाम्ना  महति जगति या  दुर्गते-र्नाशयित्री
दैत्यानां दारयित्री  दर-दुरित-कृतां  चण्ड-मुण्डादि-हन्त्री ।
चण्डी वै खण्डिताघा  प्रहरण-निवहै-र्मण्डिताङ्गी प्रचण्डा
दुर्गे ! त्वं दुःख-दाहं कुरु भुवि कृपया  लोक-कल्याणमार्गे ॥ (१)
*
आशीर्वादं प्रदेहि  प्रणतजन-कृते  सर्वदा शर्वजाया
रुद्राणी त्वं सुभद्रं  वितर चिरदिनं  शक्तिराद्या सुविद्या ।
नित्या कात्यायनी त्वं  दह कलि-कलुषं  कालिका कालरूपा
मूर्त्तिस्ते सौम्य-भीमा  तिरयतु नितरां भीतिमातङ्कजालम् ॥ (२) 
*
सिंहासीना सुहासा  विदलित-महिषा  दिव्यभासा विभान्ती
मह्यां मोहादि-हन्त्री  गणपति-जननी  मोहिनी माननीया ।
मन्दारै-र्मोदयन्ती  रुचिर-हिमगिरे-र्नन्दिनी स्कन्दमाता
वन्द्या गीर्वाण-वृन्दै-र्हर हर-दयिते !  स्वान्त-सन्तापजातम् ॥ (३)
*
हिंसा-द्वेषादि-वैरं  क्षपयतु नियतं  तेऽनुकम्पा प्रकामं
भक्ति-प्रेम-प्रसूनं  प्रवितरतु जने  स्वस्ति-हस्ते ! नमस्ते ।
सौहार्दं हास्य-मोदं  प्रदिशतु करुणा  पावनी तावकीना
मध्येविश्वं सुराध्यं  प्रसरतु सरसं  सांमनस्यं प्रशस्यम् ॥ (४)
*
सौन्दर्यानन्द-धात्री  त्वमिह सुमहिता  वन्दनीया वदान्या
हे मातः ! प्रार्थनेयं  विनय-समुदिता  पाद-पद्मे त्वदीये ।
सर्वान् दोषान् क्षमस्व  प्रशमय सदयं  वेदना-दैन्य-भारं
बुद्धि-र्विद्या समृद्धि-र्विलसतु सबलं  सादरं ते प्रसादैः ॥ (५)   
= = = = = 

(Published as आवाहनी Slokas in
‘Bartika’  Famous Odia Literary Quarterly,
Dasahara Special Issue, October-December 2018, 
Dasarathapur, Jajpur, Odisha.)
= = = = = 

Related Links :
Stavarchana-Stavakam : स्तवार्चन-स्तवकम् (स्तोत्र-काव्यम्)  
Link :
* * * 
Contributions of Dr. Harekrishna Meher to Sanskrit Literature:  
Link :
Translated Kavyas by : Dr.Harekrishna Meher :
Link :
= = = = =  

No comments: