Saturday, January 26, 2019

‘Hai Preet Jahaan Ki Reet Sadaa’: Sanskrit Version (Lyrics: प्रीति-र्यस्याः रीति-र्नियतम् : Dr. Harekrishna Meher

Original Hindi Film Song :
‘Hai Preet Jahaan Ki Reet Sadaa’ *
है प्रीत जहाँ की रीत सदा * (Film: ‘Purab Aur Pashchim’ 1970) 
*
Sanskrit Translation by : Dr.Harekrishna Meher
(As per Original Hindi Tune)
Sanskrit Version Lyrics : प्रीति-र्यस्याः रीति-र्नियतम् * 
‘Pritir Yasyaah Ritir Niyatam’ *
*
Participated in Sanskrit Lyric Translation Competition
Conducted by Sanskrit Vaartaavali, DD News Channel, Delhi.
Name enlisted in Program Telecast on 26 January 2019,
Saturday at 7 pm.
*
Sanskrit Translation of the Lyrics is posted here 
for pleasure of reading.  
= = = = = = = = = =
मूल-हिन्दीगीतम् :  है प्रीत जहाँ की रीत सदा * 
चलचित्रम् : पूरब और पश्चिम (१९७०) 
मूलस्वरानुकूल-संस्कृतानुवादकः - डॉ. हरेकृष्ण-मेहेरः  
= = = = = = = = =
प्रीति-र्यस्याः रीति-र्नियतम्…   
प्रीति-र्यस्याः रीति-र्नियतम्,
गायामि हि तस्याः गीतमहम् ।
भारतभूमे-र्वास्तव्योऽहम्,
श्रावयाम्यहं भारत-वृत्तम् ॥ 
प्रीति-र्यस्याः रीति-र्नियतम् ॥ (०)  
*
न हि कृष्ण-गौर-भेदः कश्चित्   
प्रतिहृदयं  सम्बन्धोऽस्माकम् ।
नान्यद् भवतु नाम नः किञ्चित्    
ज्ञातं नः प्रेम्णो निर्वहणम् ।
मानितमास्ते यदखिल-जगता,
मानितमास्ते यदखिल-जगता, 
वृत्तम्, वृत्तं तद् वच्मि पुनर्वारम् । 
भारतभूमे-र्वास्तव्योऽहम्,
श्रावयाम्यहं भारत-वृत्तम् ॥ 
प्रीति-र्यस्याः रीति-र्नियतम् ॥ (१)  
*
देशाः कैश्चिद् विजितास्तत् किम्,
कृतो विजयोऽस्माभि-र्हृदयानाम् ।
रामोऽधुना-यावद् यत्र नरे
सीताऽस्त्यधुना-यावन् नार्याम् ।
एतावत्-पूताः यत्र जनाः,
एतावत्-पूताः यत्र जनाः, 
प्रतिदिवसम्, प्रतिदिवसं सन्नत-शीर्षोऽहम् ।
भारतभूमे-र्वास्तव्योऽहम्,
श्रावयाम्यहं भारत-वृत्तम् ॥ (२)  
*
ममता इयती खलु नद्योऽपि  
मातर इति यत्राहूयन्ते ।
आदर एतावान्, नरास्तु किम्, 
पाषाणा अपि सम्पूज्यन्ते ।
भुवि तस्यां प्राप्तो जन्ममहम्,
भुवि तस्यां प्राप्तो जन्ममहम्,
एतद्, एतद् हि विचिन्त्य सगर्वोऽहम् ।  
भारतभूमे-र्वास्तव्योऽहम्,
श्रावयाम्यहं भारत-वृत्तम् ॥  
प्रीति-र्यस्याः रीति-र्नियतम् ॥ (३)
होहो.. होहोहो, होहो.. होहोहो.
= = = = = = = = = = = = = 
ज्ञातव्यम् : 
(१) Alternative Version of
'प्रीति-र्यस्याः रीति-र्नियतम्' can be 'रीति-र्यद्भूमेः प्रेम सदा'.
(३)  
जन्म + अहम् = जन्माहम् * जन्मम् + अहम् = जन्ममहम् ।
*जन्मन् (जन्म, जन्मनी, जन्मानि इति रूपाणि भवन्ति कर्मवत्),
*जन्मम् (जन्मम्, जन्मे, जन्मानि इति रूपाणि फलवत्):
उभयं व्याकरण-दृष्ट्या क्लीवलिङ्गे शुद्धरूपम् ।
अत्र वाचस्पत्यम्, शब्दकल्पद्रुमश्चेत्यादयो नैके कोषाभिधान-ग्रन्थाः प्रमाणम् ।
मया आधुनिक-साहित्ये जन्मम् इति पदं व्यवहृतम् । नात्र कोऽपि दोषः ।
शब्दज्ञान-परिसर-वर्धनार्थं 'जन्मम्' इति शब्दः नव्यरूपेण प्रयुक्तः ।
= = = = = = = = = =
= = = = = = = = = =

Original Hindi Song : ‘Hai Preet Jahaan Ki Reet Sadaa’
Film : Purab Aur Pashchim (1970)
Lyrics : Indeevar  *  Music : Kalyanji Anandji  *  
Singer :  Mahendra Kapoor *
= = = = = = = = = =
हिन्दीगीत :  है प्रीत जहाँ की रीत सदा * 
चलचित्र : पूरब और पश्चिम (१९७०) * गीतकार : इन्दीवर * 
संगीतकार : कल्याणजी आनन्दजी *
गायक : महेन्द्र कपूर  *
= = = = = = = = =
है प्रीत जहाँ की रीत सदा…
है प्रीत जहाँ की रीत सदा, मैं गीत वहाँ के गाता हूँ ।
भारत का रहने वाला हूँ, भारत की बात सुनाता हूँ ।
है प्रीत जहाँ की रीत सदा ॥ (०)
*
काले-गोरे का भेद नहीं
हर दिल से हमारा नाता है ।
कुछ और न आता हो हमको
हमें प्यार निभाना आता है ।
जिसे मान चुकी सारी दुनिया,
जिसे मान चुकी सारी दुनिया,
मैं बात, मैं बात वही दोहराता हूँ ।
भारत का रहने वाला हूँ,
भारत की बात सुनाता हूँ ।
है प्रीत जहाँ की रीत सदा ॥ (१)
*
जीते हो किसी ने देश तो क्या
हमने तो दिलों को जीता है ।
जहाँ राम अभी तक है नर में
नारी में अभी तक सीता है ।
इतने पावन हैं लोग जहाँ, 
इतने पावन हैं लोग जहाँ,
मैं नित-नित, मैं नित-नित शीश झुकाता हूँ ।
भारत का रहने वाला हूँ,
भारत की बात सुनाता हूँ ॥ (२)
*
इतनी ममता नदियों को भी
जहाँ माता कहके बुलाते हैं ।
इतना आदर  इन्सान तो क्या
पत्थर भी पूजे जाते हैं ।
उस धरती पे मैंने जनम लिया,
उस धरती पे मैंने जनम लिया,
ये सोच, ये सोचके मैं इतराता हूँ ।
भारत का रहने वाला हूँ,
भारत की बात सुनाता हूँ ।
है प्रीत जहाँ की रीत सदा ॥ (३)
= = = = = = = = =

Related  Links :
‘Chalachitra-Gita-Sanskritaayanam’: चलचित्र-गीत-संस्कृतायनम्  :
* * *
Biodata : Dr. Harekrishna Meher :
* * * 
YouTube Videos (Search): Dr. Harekrishna Meher :
* * * 
VIDEOS of Dr.Harekrishna  Meher : 
Link : 
* * * 
Dr. Harekrishna Meher on Radio and Doordarshan Channels:
Link : 
= = = = = = = = =

No comments: