Friday, January 11, 2019

Mere Naina Sawan Bhadon (मेरे नैना सावन भादों : Male Song): Sanskrit Version Lyrics (द्वे नयने मे श्रावण-भाद्रौ) Dr. Harekrishna Meher

Original Hindi Song: Mere Naina Saawan Bhaadon * 
Film: Mehbooba  (1976) *    
Sanskrit Translation By : Dr. Harekrishna Meher 
Sanskrit Lyrics : द्वे नयने मे श्रावण-भाद्रौतृषितं तथापि मे स्वान्तम् * 
= = = = = = = = = = = = = 
हिन्दीगीत :  मेरे नैना सावन-भादों चलचित्र : मेहबूबा  * 
सङ्गीतकार : राहुलदेव बर्मन्  * गीतकार : आनन्द बक्शी *
गायक : किशोरकुमार / गायिका : लता मंगेशकर * 
= = = = = = = = = = = = = =
 (१) किशोरकुमार-गीत * 
= = = = = = = = = = = = = =  
मेरे नैना सावन भादों, फिर भी मेरा मन प्यासा
फिर भी मेरा मन प्यासा ()
*
दिल दीवाने, खेल है क्या जाने
दर्दभरा ये, गीत कहाँ से, 
इन होंठों पे आए,  दूर कहीं ले जाए
भूल गया क्या भूलके भी है, मुझको याद ज़रा-सा
फिर भी मेरा मन प्यासा ()
*
बात पुरानी है, एक कहानी है
अब सोचूँ  तुम्हें, याद नहीं है,
अब सोचूँ नहीं भूले, वो सावन के झूले
ऋतु आये ऋतु  जाये देकर, झूठा एक दिलासा
फिर भी मेरा मन प्यासा ()
*
बरसों बीत गए, हमको मिले बिछड़े
बिजुरी बनकर, गगन पे चमकी,
बीते समय की रेखा, मैंने तुमको देखा
मन संग आँख-मिचौली खेले, आशा और निराशा
फिर भी मेरा मन प्यासा ()
= = = = = = = = = = = = 

हिन्दीगीतम् :  मेरे नैना सावन-भादों *  चलचित्रम् : मेहबूबा  *
किशोरकुमार-गीतम्
मूलस्वरानुकूल-संस्कृतानुवादकः - डॉ. हरेकृष्ण-मेहेरः 
= = = = = = = = = = = 
द्वे नयने मे श्रावण-भाद्रौ,
तृषितं तथापि मे स्वान्तम् 
तृषितं तथापि मे स्वान्तम्  ()
*
रे मत्त हृदय ! त्वया, खेला किं ज्ञाता ?
र्त्तिभरमिदम्, गीतं कुतस्त्यम्,    
अधरेऽस्मिन्  स्फुरत्येवम्
दूरं क्वचिन् नयतीदम्
किं विस्मृतं वा, विस्मृते सत्यपि,
स्मरणं चास्ति मे स्वल्पम्
तृषितं तथापि मे स्वान्तम् ()
*
प्राक्तन-वार्त्तेयम्, अस्त्येका गाथा,
अधुना मन्येऽहम्, नो स्मरणं ते,
मन्येऽहम्, विस्मृताः नो, श्रावण्यस्ता दोलाः
ऋतुरायाति वै, याति दत्त्वा,
मिथ्या-सान्त्वनमेकम्
तृषितं तथापि मे स्वान्तम्  ()
*
बहु-वर्षं व्यतीतम्, आवां युतौ वियुतौ
दामिनी भूत्वा, व्योमनि दीप्ता,
वीत-वेलाया रेखा, त्वामेवाहमपश्यम्
खेलत्यन्धिकां  मनसा सार्द्धम्,
आशा चैव नैराश्यम्
तृषितं तथापि मे स्वान्तम् 
द्वे नयने मे  श्रावण-भाद्रौ,
तृषितं तथापि मे स्वान्तम्
तृषितं तथापि मे स्वान्तम्  (
= = = = = = = = = = = = 

FaceBook : Link: 

= = = = = = = = = = = = 
Mere Naina Sawan Bhadon (Sanskrit Version Lyrics):
Female Voice : Lata Mangeshkar Song: 
Blog Link :
= = = = = = = = =

हिन्दीगीत :  मेरे नैना सावन-भादों *  चलचित्र : मेहबूबा  *
सङ्गीतकार : राहुलदेव बर्मन्  * गीतकार : आनन्द बक्शी *
= = = = = = = = = = = = =
(२) लता मंगेशकर-गीत * 
= = = = = = = = = = = = =
मेरे नैना सावन भादों, फिर भी मेरा मन प्यासा
फिर भी मेरा मन प्यासा  ()
*
बात पुरानी है, एक कहानी है
अब सोचूँ तुम्हें, याद नहीं है,
अब सोचूँ नहीं भूले, वो सावन के झूले
ऋतु आये ऋतु  जाये  देके, झूठा एक दिलासा
फिर भी मेरा मन प्यासा () 
*
बरसों बीत गए, हमको मिले बिछड़े
बिजुरी बनकर, गगन पे चमकी,
बीते समय की रेखा, मैंने तुमको देखा
तड़प-तड़पके  इस बिरहन को, आया चैन ज़रा-सा
फिर भी मेरा मन प्यासा ()
*
घुंघरू की छमछम, बन गई दिल का ग़म   
डूब गया दिल, यादों में उभरी बेरंग लकीरें,
देखो ये स्वीरें
सूने महलमें नाच रही है, अबतक एक रक्कासा
फिर भी मेरा मन प्यासा () 
= = = = = = = = = = = 

हिन्दीगीतम् :  मेरे नैना सावन-भादों *  चलचित्रम् : मेहबूबा  *
लता-मङ्गेशकर-गीतम् :
मूलस्वरानुकूल-संस्कृतानुवादकः - डॉ. हरेकृष्ण-मेहेरः
= = = = = = = = = = =  
द्वे नयने मे  श्रावण-भाद्रौ,
तृषितं तथापि मे स्वान्तम्
तृषितं तथापि मे स्वान्तम्  ()
*
प्राक्तन-वार्त्तेयम्, अस्त्येका गाथा,
अधुना मन्येऽहम्, नो स्मरणं ते,
मन्येऽहम्, विस्मृता: नो, श्रावण्यस्ता दोलाः
ऋतुरायाति वै, याति दत्त्वा,
मिथ्या-सान्त्वनमेकम्
तृषितं तथापि मे स्वान्तम्  ()
*
बहु-वर्षं व्यतीतम्, आवां युतौ वियुतौ
दामिनी भूत्वा, व्योमनि दीप्ता,
वीत-वेलाया रेखा, त्वामेवाहमपश्यम्
पीड़ाकुलायाः  विरहिण्या मे,
सौख्यं किञ्चिदवाप्तम् । 
तृषितं तथापि मे स्वान्तम्  (
*
किङ्किणिका-क्वणनम्हृद्-व्यथा सञ्जातम् 
हृत् स्मृति-मग्नम्, आविरभूद् वै,
रेखाली -वर्णा, चित्रततिं पश्येमाम् । 
हर्म्ये विविक्ते  नर्त्तकी एका, 
नृत्यति अद्यपर्यन्तम् । 
तृषितं तथापि मे स्वान्तम् 
द्वे नयने मे  श्रावण-भाद्रौ,
तृषितं तथापि मे स्वान्तम् 
तृषितं तथापि मे स्वान्तम्  ()  
= = = = = = = = = 
(Translated for popularisation with service to Sanskrit and the nation. 
Courtesy and Acknowledgements:  Film 'MEHBOOBA')  
= = = = = = = = = 
Mere Naina Sawan Bhadon (Sanskrit Version Lyrics):
Male Voice : Kishore Kumar Song:
Blog Link :
= = = = = = =  

Related Links :
‘Chalachitra-Gita-Sanskritaayanam’: चलचित्र-गीत-संस्कृतायनम्  :
*
Biodata: Dr. Harekrishna Meher :
*
YouTube Videos (Search): Dr. Harekrishna Meher :
*  
VIDEOS of Dr. Harekrishna  Meher : 
Link : 
*
Dr. Harekrishna Meher on Radio and Doordarshan Channels:
Link : 
= = = = = =

No comments: