Friday, January 16, 2009

Sanskrit Song ‘Vibhu-Gītikā’ (विभु-गीतिका): Dr. Harekrishna Meher

Vibhu-Gītikā
(Song for the All-pervading Supreme Being) 
*
Lyrics and Tuning by : Dr. Harekrishna Meher 
(Taken from Sanskrit Gitikavya 'Matrigitikanjalih')
= = = = = = = = = = = = = =   
विभु-गीतिका    
गीत-रचना तथा स्वर-रचना : डा. हरेकृष्ण-मेहेरः     
= = = = =  = = = = = = = = 

दीव्यति भवतो दिव्यत्वम्,
सर्वस्मिन्     हे स्वामिन् !
त्वमसि त्वमसि त्वमसि त्वम् ।
त्वमसि त्वमसि त्वमसि त्वम् । ॥ (ध्रुवम्)

*
मधु-सङ्गीते पिकस्वरे

सुरभि-सरसिजे विकस्वरे,
प्रसन्न-सलिले सरोवरे
कलकल-झरणे महीधरे ।
दीव्यति भवतो नव्यत्वम्,
नव्यत्वम्, दिव्यत्वम् ।
सवस्मिन्      हे स्वामिन् !
त्वमसि त्वमसि त्वमसि त्वम् ॥ (१)
*
अनन्त-नीलिम-महाम्बरे
अगाध-जलधौ सुदुस्तरे,
विद्युल्लसिते वारिधरे
वल्लि-तरुवरे चारुतरे ।
दीव्यति भवतो भव्यत्वम्,
भव्यत्वम्, दिव्यत्वम् ।
सवस्मिन्      हे स्वामिन् !
त्वमसि त्वमसि त्वमसि त्वम् ॥ (२)
*
सौर-सुरुचिरे चराचरे
सान्द्र-सुन्दरे चान्द्र-करे,
शिशु-सित-हसिते मनोहरे
परम-प्रमोद-महोदरे ।
दीव्यति भवतः सेव्यत्वम्,
सेव्यत्वम्, दीव्यत्वम् ।
सवस्मिन्      हे स्वामिन् !
त्वमसि त्वमसि त्वमसि त्वम् ॥ (३)
*
प्रकृति-पुरुषयोः स्वयंवरे
भाव-विमुग्धे कलेवरे,
सरस-सुमधुरे प्रियाधरे
स्नेह-विगलिते नेत्र-झरे ।
दीव्यति भवतो द्रव्यत्वम्,
द्रव्यत्वम्, दीव्यत्वम् ।
सवस्मिन्     हे स्वामिन् !
त्वमसि त्वमसि त्वमसि त्वम् ॥ (४)
*
प्रणव-लक्षिते सदक्षरे
सज्जन-सङ्गे पुण्यभरे,
समस्त-वस्तुनि वरावरे
स्वस्मिन् भगवति परात्परे ।
दीव्यति भवतः काव्यत्वम्,
काव्यत्वम्, दिव्यत्वम् ।
सवस्मिन्      हे स्वामिन् !
त्वमसि त्वमसि त्वमसि त्वम् ॥ (५)
* *

(इयं गीतिका प्रायः कहरवा-ताल-मध्य-लयेन परिवेषणीया)
= = = = = = = = = 


English Translation by the author.
Vibhu-Gītikā
(Song for the All-pervading Supreme Being)

= = = = = = = = = = = = = = = = =  
[Omnipresence of the Supreme Being is depicted in this song. 
In every aspect of Nature and creation, presence of the Lord is experienced. 
Supreme Bliss pervades all the universe.]
= = = = = = = = = = = = = = = = = = =      

In all, scintillates Thy divinity.
In all, Thou art, Thou art, Thou art.
O Lord ! In all, Thou art, Thou art, Thou art. (0)
*
In the sweet mellifluous tone of cuckoo,

in the efflorescent fragrant lotus,
in the lucid-watered lake,
in the mountain where flows the fountain with indistinct tunes,
scintillates Thy novelty, the novelty, the novelty, the divinity. (1)
*
In the vast limitless blue firmament,

in the unfathomable unsurpassable ocean,
in the cloud shining with lightning
and in the handsome tree with creeper,
scintillates Thy excellence, the excellence, the divinity. (2)
*
In all the movable and immovable beings

enlightened with sunbeams,
in the affectionate splendid moonlight,
in the sweet fair smiling of a baby
and in the great womb of beatitude,
scintillates service to Thee, service to Thee, the divinity. (3)
*
In the wedding assembly (svayamvara)

of Prakriti (Primordial Matter) and Purusha (Self),
in the body overwhelmed with attractive emotions,
in the juicy lovely lips of the beloved spouse
and in the flow of the eyes drippling with affections,
scintillates Thy fusion, the fusion, the divinity. (4)
*
In the auspicious letter having emblem of ‘OM’,

in the opulence of virtues,
in the company of the saintly holy persons,
in all high and low things,
also in thy own self, the Supreme God, great among the great,
scintillates Thy epical splendour, the epical splendour, the divinity.
Verily in all, Thou art, Thou art, Thou art. (5)
= = = = = = = 


(This song has been taken from Sanskrit-Kāvya ‘Mātrigītikāñjalih’ 
 published in 1997.)
* * *

Complete Kavya 'Matrigitikanjalih' of Dr. Harekrishna Meher : 
Link : 
http://hkmeher.blogspot.in/2011/09/complete-matrigitikanjalih-kavya.html
= = = = = = = 

No comments: