Wednesday, February 10, 2016

भारतीय-युद्ध-वीराः (Bharatiya-Yuddha-Viraah: Sanskrit Poem): Dr. Harekrishna Meher

Bharatiya-Yuddha-Viraah 
Sanskrit Poem by : Dr. Harekrishna Meher 
*
भारतीय-युद्ध-वीराः (संस्कृत-कविता) 
रचयिता : डा. हरेकृष्ण-मेहेरः 
= = = = = = = = = = = = = = =

हे भारतीय-संग्राम-वीर-वर्गाः !
स्वीय-प्राणोत्सर्गैः समलङ्कृत-स्वर्गाः !
कृते समेषां भवतां
नानाशस्त्रचालनै-र्भारत-राष्ट्रं समवतां
भारतीया भ्रातृ-भगिनी-समुदायाः
समुच्चारित-करुण-विदायाः
प्रशंसन्ति, विलपन्ति, आलपन्ति,
गर्वमनुभवन्ति, जल्पन्ति
स्मृति-विनम्र-मस्तकाः
कृतज्ञाः स्वदेश-हित-चिन्तकाः

वैरि-सन्तप्ताया मातृभूम्याः सुरक्षार्थं
परित्यक्त-वैयक्तिक-सुख-सार्थं
अन्तक-भीतिं चिन्तयन्तः
अमृतत्वं ये प्राप्तवन्तः
जन्मदाया वसुधाया वर-सन्तानाः
शौर्य-सूर्य-रश्मि-राशिं दधानाः
भारत-मातुः  सविजय-गानम्
भवन्तो नमस्याः सुचिर-वन्द्याः ससम्मानम्

विष-कुम्भाः पयोमुखाः प्रतिवेशिनः
वर्वराचरणा  अविश्वासिनः
अन्येषामनिष्टं चिन्तयन्तः पश्चात्पदाः
निवृत्ताः भीति-त्रस्ता निरस्त-मदाः

सत्कर्त्तव्याचरणार्थं कृत-शपथाः
निर्भयं समाश्रित-मृत्यु-पथाः
मातृसेवायां भवन्त आहुतीकृतासवः
त्यक्त-रक्ता  देश-भक्त-प्रवराः सद्बन्धवः

हे जन्मभूमि-मान-धन-बोधाः
दुष्टाराति-निपातनाः
धृतायुधा अपराजेय-योधाः
सिंह-संहति-संपन्नाः !
निवेद्यन्ते भवत्कृते समेषामस्माकम्  
सजलाः श्रद्धाञ्जलयः सनमोवाकम्
= = = = = = = 

No comments: