Tuesday, December 13, 2016

‘Ek Pyaar Ka Nagma Hai’: Sanskrit Version (Lyrics एकं प्रणय-गीतम् : Dr.Harekrishna Meher): Vaartaavali DD News

 ‘Ek Pyaar Ka Nagma Hai’ (Hindi Song from Film ‘Shor’) 
*
Sanskrit Version Lyrics : Dr. Harekrishna Meher
एकं प्रणय-गीतम् : डॉ. हरेकृष्ण मेहेर 
(Winner in Sanskrit Lyric Translation Competition conducted by
‘Vaartaavali’ Sanskrit Weekly Magazine of DD NEWS Channel, Delhi)
*
Singer :  Sarita Bhave  (as shown in the program) 
Produced by : DD NEWS and Telecast
on 10 Dec. 2016, Saturday at 7 pm. and 11 December 2016, Sunday at 12.30 pm.
Video : YouTube: 
Link (Sanskrit Version Song): 
Dr. Harekrishna Meher : FaceBook : 
Link 
https://www.facebook.com/harekrishna.meher.7/posts/1640550902637779?pnref=story
*
Watch 'Sanskrit Vaaraavali' : YouTube : 
Link : 
*
Vaartaavali (Separately posted on FaceBook Timeline)
Spardhageet  Ek Pyaar Ka Nagma Hai : 
Link :  
https://www.facebook.com/994742420623516/videos/1124296557668101/
Full Episode ‘Vaartaavali’ : YouTube : 
Link : 
= = = = = = = = = 

हिन्दी-चलचित्रम् : ‘शोर
गीत-रचनासन्तोष आनन्दः 
सङ्गीतम् :  लक्ष्मीकान्त-प्यारेलालौ
गायनम् :  लता-मङ्गेशकर: मुकेशश्च 
= = = = = = = = = = = = = = = = = = =    
संस्कृतानुवादकः - डॉ. हरेकृष्ण-मेहेरः  
= = = = = = = = = = = = = = = = = = =
एकं प्रणय-गीतम् ,    
लहरीणां रयोऽस्तीदम् । 
जीवनं किञ्चिदपरम्,
तव ममैव गाथेयम्  ()
*
प्राप्ते हि भवेन् नष्टम् , नष्टे च भवेत् प्राप्तम् ।
जीवन-तात्पर्यमिदम् , आगमनं प्रस्थानम् ।
द्विक्षणात्मक-जीवनतो  वरमायुरेकं हार्यम् । 
जीवनं किञ्चिदपरम् ,  
तव ममैव गाथेयम्  ()
*
त्वं धारा खलु नद्याः, अस्मि ते प्रतीरमहम् ।
त्वं भासि सहायो मे, तेऽप्यस्मि सहायोऽहम् ।
अम्भोधिः स्थितो नयने, आशानां जलं पूर्णम् ।
जीवनं किञ्चिदपरम् ,
तव ममैव गाथेयम्  ()
*
वात्या हि समायात्री,  आगत्य च गन्त्री सा ।
स्वल्पायुः पयोभृदयम् , आच्छाद्य लयं गन्ता ।
अवशिष्यते तच्छाया, अवशिष्यते तच्चिह्नम् ।
जीवनं किञ्चिदपरम् ,  
तव ममैव गाथेयम्  (
*
त् सान्त्वयति स्वान्तम् , तदुद्धृत्यानय वाद्यम्
श्वसनस्य हि रोधात् प्राक् , उत्तोलय कण्ठ-रवम्
स्वर-माधुर्यं  प्रमुदानाम् , अश्रूणामिदं  वचनम्
जीवनं किञ्चिदपरम् ,  
तव ममैव गाथेयम्  (
= = = = = = = = = = = = =   

Original Hindi Song ‘Ek Pyaar Ka Nagma Hai’.
Film : ‘Shor’ (1972) 
Lyrics : Santosh Anand
Music : Laxmikant Pyarelal
Singers: Lata Mangeshkar and Mukesh  
Complete Hindi Song : Youtube : 
Link :  
= = = = = = = = = 
एक प्यार का नगमा हैमौजों की रवानी है ।   
जिन्दगी और कुछ भी नहीं
तेरी मेरी कहानी है ()
*
कुछ पाकर खोना है,  कुछ खोकर पाना है  
जीवन का मतलब तो, आना और जाना है 
दो पल के जीवन सेएक उम्र चुरानी है ।  
जिन्दगी और कुछ भी नहीं
तेरी मेरी कहानी है ()
*
तू धार है नदिया कीमैं तेरा किनारा हूँ ।
तू मेरा सहारा हैमैं तेरा सहारा हूँ ।  
आंखों में समन्दर है, आशाओं का पानी है ।
जिन्दगी और कुछ भी नहीं
तेरी मेरी कहानी है ()
*
तूफान को आना हैआकर चले जाना है ।
बादल है ये कुछ पल का, छाकर ढल जाना है ।  
परछाइयाँ रह जाती, रह जाती निशानी है ।  
जिन्दगी और कुछ भी नहीं
तेरी मेरी कहानी है ()
*
जो दिल को तसल्ली दे, वो साज उठा लाओ
दम घुटनेसे पहले हीआवाज़ उठा लाओ
खुशियों का तरन्नुम है, अशकों की जवानी है
जिन्दगी और कुछ भी नहीं
तेरी मेरी कहानी है ()  
= = = = = = = = = = = = =  

* Videos of Dr. Harekrishna Meher :
Youtube : Link :
= = = = = = = = = 
Biodata :
= = = = =  
Chalachitra-Gita-Sanskritayanam (Anthology of Sanskrit Version Film Songs)  
= = = = =  

3 comments: