Friday, February 16, 2024

'Jahnavi' (जाह्नवी) Sanskrit Poem by Dr.Harekrishna Meher

JAHNAVI' (Sanskrit Poem) 
By Dr. Harekrishna Meher 
= = = = = = = = = = = = 
 
जाह्नवी  (संस्कृत-कविता) 
* डॉ. हरेकृष्ण-मेहेरः 
(‘पुष्पाञ्जलि-विचित्रा’ -काव्यतः) 
= = = = = = = = = = = =   
राग-रङ्गिम-तरङ्ग-मालया 
मञ्जुला सरस-नाद-गुञ्जना । 
शं तनोतु मधुरा सुधा-रया 
ताप-वह्नि-हरणीह जाह्नवी ॥ (१)    
*
या विश्ववारा प्रथमैव संस्कृति-
र्विराजते या पुनती जगज्जनम् । 
सा जाह्नवी-चिह्नित-पुण्यधारा 
तनोतु भद्रं रस-भाव-सारा ॥ (२) 
*
त्रिपथगा हि भगीरथ-गौरवा 
भुवन-पालन-वर्धन-कारिणी । 
विजयते जगतां जननीव सा 
चिर-नवा विमला भुवि जाह्नवी ॥ (३) 
*
या स्वर्गात् समुपागता क्षितितले 
शम्भोर्जटा-संश्रिता 
पुत्राणां सगरस्य मुक्ति-सरणी 
भागीरथी स्वर्णदी । 
रम्या पुण्यजला महाकलुषहा 
मन्दाकिनी वन्दिता 
माङ्गल्यं जगतां कृते वितनुते 
गङ्गा शुभाङ्गी सदा।। (४) 
= = = = = = = = = = = 
(Extracted from 'Pushpanjali-Vichitra' Giti-kavya 
of Harekrishna Meher) 
* * * * 

No comments: