Sunday, February 1, 2009

Sanskrit Song ‘Viśva-Gītikā’ (विश्व-गीतिका): Dr.Harekrishna Meher

Viśva-Gītikā (Song for the Omnipresent God)
Lyrics and Tuning by : Dr. Harekrishna Meher
(Extracted from Sanskrit Kavya ‘Mātrigītikāñjalih’ )

= = = = = = = = = = = = = = = = 
(Composed in my self-innovated original new lyrical
maatraa-metre, which has been named 
'Aanandi'
आनन्दी *
= = = = = = = = = = = = = = = = 

विश्‍व-गीतिका
गीत-रचना तथा स्वर-संयोजना : डा. हरेकृष्ण-मेहेरः
('मातृगीतिकाञ्जलिः’- काव्यतः)

= = = = = = = = = = = = = = = = 

भगवन् !
विश्‍व-पावन हे !
भूत-भावन हे !
भगवन् ! भगवन् ! भगवन् ! भगवन् !
तनु ते सुदयां धर्मे प्रभवन् !
भगवन् ! भगवन् !
भगवन् ! भगवन् !
(ध्रुवम्)

भव-महार्णवे कर्णधारस्त्वम्,
हृत-वसुन्धरा-बन्ध-भारस्त्वम् ।
हृदयानन्दी प्रेम-हारस्त्वम्,
सकल-कलानां रूपकारस्त्वम् ।
अन्तर्यामिन् ! भ्रान्तिं शमयन्,
दह मे दुरितं कुशलं कुर्वन् ।
भगवन् ! भगवन् !
भगवन् ! भगवन् ! (१)

ब्रह्मा विष्णु-र्व्योमकेशस्त्वम्,
पुण्य-पदव्यां दिव्य-देशस्त्वम् ।
अविनश्‍वर हे ! विश्‍व-वेशस्त्वम्,
निरुपम-रूपो वैभवेशस्त्वम् ।
शरणं चरणो भुवनं भ्रमयन्,
यस्मिन् देवा अभया अभवन् ।
भगवन् ! भगवन् !
भगवन् ! भगवन् ! (२)

भावोच्छ्वसितो ब्रह्म-नादस्त्वम्,
मुनि-मनुजानां पूज्य-पादस्त्वम् ।
अध्यात्मविदां साम्य-वादस्त्वम्,
सुजन-संविदां सुप्रसादस्त्वम् ।
तमसो नितरां ज्योति-र्गमयन्,
जहि मे जड़तां जगतां भास्वन् !
भगवन् ! भगवन् !
भगवन् ! भगवन् ! (३)

ललित-मूर्च्छना-नित्य-तानस्त्वम्,
शिव-सुन्दरतां सन्दधानस्त्वम् ।
स्व-महाशक्त्या विद्यमानस्त्वम्,
सुविमल-भक्त्या भिद्यमानस्त्वम् ।
परमेश्‍वर ! मे नयनं रमयन्,
हर मे मोहं महतां मघवन् !
भगवन् ! भगवन् !
भगवन् ! भगवन् ! (४)

जगदधिवासो वासुदेवस्त्वम्,
तत्त्वबोधिनां लब्ध-सेवस्त्वम् ।
आनन्द-घनः सच्चिदेव त्वम्,
लीला-निलयो देव-देव त्वम् ।
धरणे मरणे दुःखं दमयन्,
भवतो महिमा अमृतं तन्वन् ।
भगवन् ! भगवन् !
भगवन् ! भगवन् ! (५)
* *  

(इयं गीतिका प्रायः कहरवा-ताल-मध्य-लयेन परिवेषणीया ।)
* * *


English Translation by the Author 
Viśva-Gītikā
(Song for the Omnipresent God :

Bhagavan ! Viśva-pāvana he !)   
= = = = = = = = = = = = = = = = 

O Lord of supernal opulence !
O Sanctifier of the universe !
O Sustainer of all beings !
Deign to bestow thy compassion on us.
O Lord all-powerful in maintaining righteousness ! (0)
*
In the ocean of world,
you are helsman, the sole saviour.
You are pacifier of distress and of bondage
caused to the earth which is filled with wealth.
You form the garland of love
spreading sweet smell of bliss
in the hearts of the devotees.
You are unique painter of all the arts.
O Ye dweller in the core of hearts !
O Abater of illusion !
Deign to destroy my sin by conferring welfare.
O Lord of supernal opulence ! (1)
*
You are Brahmā (Creator), Vishņu (Sustainer)
and the sky-haired God Śiva (Destroyer).
You are the celestial place in the path of virtues.
O Imperishable Lord !
You are the form of entire universe.
Having an incomparable figure,
You are lord of all the riches.
Recourse is thy foot which stirs the world
and wherein the immortal deities remained fearless.
O Lord of supernal opulence ! (2)
*
You are Brahma-Nāda, the Blissful Supreme Voice
spontaneously emerged with emotions.
Thy feet are worshipped by gods and seers.
You are the equality of oneness
for the knowers of spiritualism.
You are the prime lucidity of intellect of the noble.
O Ye verily leading me towards light from darkness,
kindly annihilate my inertia of murk.
O Scintillating Sun of all the worlds !
O Lord of supernal opulence ! (3)

You form the eternal tune of graceful musical flow.
You are the receptacle of auspiciousness and beauty.
Established You are with your own great Supreme Power.
You are comprehensible by pure devotion.
O Supreme Lord ! Gladdening my eyes,
deign to dispel my delusion.
O Supreme One among the noble ! (4)
*
You are the proper prop of the world.
You are all-pervading consciousness.
You are served and prayed by the knowers of reality.
You are Existence, Knowledge and Bliss.
O God of gods ! You are the abode of all divine deeds.
Pacifying grief in life and death,
Thy greatness confers ambrosia of immortality.
O Lord of divine excellence !
O Lord of supernal opulence ! (5)
* * * 

(Extracted from Sanskrit Kāvya ‘Mātrigītikāñjalih’ published in 1997.)
= = = = = = =  


Complete ‘Matrigitikanjalih’ Kavya: 
= = = = = = = =  

No comments: