Friday, July 3, 2020

‘Kya Maar Sakegi Maut Use’: Sanskrit Version (Lyrics: किं शक्ष्यति हन्तुं तं मरणम्) Dr. Harekrishna Meher

Original Hindi Film Song : Kya Maar Sakegi Maut Use’ *
क्या मार सकेगी मौत उसे *  (Film ‘Sanyasi’ 1975) 
*
Sanskrit Translation by : Dr.Harekrishna Meher
(As per Original Hindi Tune)
Sanskrit Version Lyrics : किं शक्ष्यति हन्तुं तं मरणम् *    
‘Kim Shakshyati Hantum Tam Maranam’  
*
Participated in Sanskrit Lyric Translation Competition
Conducted by Sanskrit Vaartaavali, DD News Channel, Delhi.
Name enlisted in the Program Telecast on 13 June 2020, Saturday at 6 pm
*
Courtesy :
Sanskrit Vaartavali : Full Episode (13-6-2020):
= = = = = = = 
हिन्दीगीत : क्या मार सकेगी मौत उसे * (चलचित्रम् : सन्यासी)
मूलस्वरानुकूल-संस्कृतानुवादकः - डॉ. हरेकृष्ण-मेहेरः
= = = = = =
किं शक्ष्यति हन्तुं तं मरणम्,
धरतेऽन्य-कृते यः स्वं जीवम् ।
समवाप्नोति प्रेमा तं जगतः, 
यः पायी परेषां नेत्र-जलम् ॥  
= = =
किं शक्ष्यति हन्तुं तं मरणम्, धरतेऽन्य-कृते यः स्वं जीवम् ।
समवाप्नोति प्रेमा तं जगतः, यः पायी परेषां नेत्र-जलम् ।  
किं शक्ष्यति हन्तुं तं मरणम् ॥ (०)
*
बाल्यं वै विद्याध्ययनार्थम्, अस्ति यौवनं हि भोगार्थम् ।  
बाल्यं वै विद्याध्ययनार्थम्, अस्ति यौवनं हि भोगार्थम् ।  
योग-साधनाय वार्धक्यम्, जागतिकी प्रत्ना रीतिरियम् ।
योगोऽस्ति कर्मयोगो हि महान्,
अयं सत्यत्वं खलु गीताऽयम् ।  
समवाप्नोति प्रेमा तं जगतः, 
यः पायी परेषां नेत्र-जलम् ।
किं शक्ष्यति हन्तुं तं मरणम्, धरतेऽन्य-कृते यः स्वं जीवम् ।  
समवाप्नोति प्रेमा तं जगतः, यः पायी परेषां नेत्र-जलम् । 
किं शक्ष्यति हन्तुं तं मरणम् ॥ (१)
*
येषाममरत्वं सम्भाव्यते, याता जना मरणं ते नूनम् ।
येषाममरत्वं सम्भाव्यते, याता जना मरणं ते नूनम् ।
अन्येषां कृते स्वप्राणानाम्, कृतवन्तो नियतं बलिदानम् ।
मुदिरा येन दत्ता मेदिन्यै, सोऽब्धि-र्नो कदैति रिक्तत्वम् ।
समवाप्नोति प्रेमा तं जगतः, 
यः पायी परेषां नेत्र-जलम् ।  
किं शक्ष्यति हन्तुं तं मरणम् ॥ (२)
*
गरलं योऽपिबत् शिवो जातः, गरलं याऽपिबत् अभूद् मीरा ।
गरलं योऽपिबत् शिवो जातः, गरलं याऽपिबत् अभूद् मीरा । 
यश्छिन्नीकृतोऽभवद् मुक्ता, हीरोऽभूत् प्रकर्त्तितो यो वा ।
यदि सोऽस्ति नरस्तद् रामः, सा यद् नारी सीता नूनम् ।
समवाप्नोति प्रेमा तं जगतः,
यः पायी परेषां नेत्र-जलम् । 
किं शक्ष्यति हन्तुं तं मरणम् ॥ (३)
*
किं शक्ष्यति हन्तुं तं मरणम्, धरतेऽन्य-कृते यः स्वं जीवम् ।
समवाप्नोति प्रेमा तं जगतः, यः पायी परेषां नेत्र-जलम् । 
किं शक्ष्यति हन्तुं तं मरणम् ॥ 
= = = = = =                                           

Twitter Link:

= = = = = =
Original Hindi Song : ‘Kya Maar Sakegi Maut Use’
Film : Sanyaasi (1975)
Lyrics : Indeevar * Music : Shankar Jaikishan *  
Singer : Manna Dey 
* * *
हिन्दीगीत :  क्या मार सकेगी मौत उसे  *  
चलचित्र : सन्यासी (१९७५) *  
गीतकार : इन्दीवर *  सङ्गीतकार : शङ्कर-जयकिशन * 
गायक : मान्ना दे *
= = = = = = 
क्या मार सकेगी मौत उसे, औरों के लिये जो जीता है ।
मिलता है जहाँ का प्यार उसे, औरों के जो आँसू पीता है ।
क्या मार सकेगी मौत उसे ॥ (०)
*
बालापन विद्या के लिये है, भोग के लिये जवानी है ।
योग के लिये बुढ़ापा है, ये जग की रीत पुरानी है ।
है कर्मयोग ही योग बड़ा, यही सच्चाई यही गीता है ।
मिलता है जहाँ का प्यार उसे, औरों के जो आँसू पीता है ।
क्या मार सकेगी मौत उसे ॥ (१)
*
होना होता है जिनको अमर, वो लोग तो मरते ही आये ।
औरों के लिये जीवन अपना, बलिदान वो करते ही आये ।
धरती को दिये जिसने बादल, वो सागर कभी न रीता है ।
मिलता है जहाँ का प्यार उसे, औरों के जो आँसू पीता है ।
क्या मार सकेगी मौत उसे ॥ (२)
*
जिसने विष पीया बना शंकर, जिसने विष पीया बनी मीरा ।
जो छेदा गया बना मोती, जो काटा गया बना हीरा ।
वो नर है तो है राम, वो नारी है तो सीता है ।
मिलता है जहाँ का प्यार उसे, औरों के जो आँसू पीता है ।
क्या मार सकेगी मौत उसे ॥ (३)
= = = = =   

Related Links :
‘Chalachitra-Gita-Sanskritaayanam’: चलचित्र-गीत-संस्कृतायनम्  :
* * *
Biodata: Dr. Harekrishna Meher :
* * * 
YouTube Videos (Search): Dr. Harekrishna Meher :
* * * 
VIDEOS of Dr.Harekrishna  Meher : 
Link : 
* * * 
Dr. Harekrishna Meher on Radio and Doordarshan Channels:
Link : 
= = = = = = 

No comments: