Saturday, January 29, 2011

Sanskrit Song प्रणयिनी-गीतिका (Praņayinī-Gītikā): Dr.Harekrishna Meher

Praņayinī-Gītikā (Sanskrit Song) 
Lyrics and Tuning by : Dr. Harekrishna Meher  
(Extracted from ‘ Mātŗigītikāñjalih'- Kāvya) 
= = = = =

प्रणयिनी-गीतिका  
गीत-रचना तथा स्वर-रचना : डॉ. हरेकृष्ण-मेहेरः  
(‘मातृगीतिकाञ्जलिः’- काव्यतः )
= = = = =

लीलाऽहम्‌,
लीलाऽहम्‌, लोलाऽहम्‌ ।
प्रणय-प्रणीत-दोलाऽहम्‌ ।
लीलाऽहम्‌, लोलाऽहम्‌ ॥
(ध्रुवम्‌)
*
वसन्तस्य पिक-काकली,
रतिः कन्दर्प-कन्दली ।
अहं हिमांशो-र्यामिनी,
विवस्वतस्तव पद्मिनी ।
अम्बुद-कम्पा
स्वर्णा शम्पा
विभ्रम-सुकलित-कोलाऽहम्‌ ॥
लीलाऽहम्‌, लोलाऽहम्‌ ॥ (१)
*
वल्ली तरुवर-वल्लभा,
अस्मि सुरभिः समीर-भा ।
नीलताऽम्बर-करम्बिता,
शून्यता पूर्ण-लम्बिता ।
अस्मि सुस्मितिः
कुसुम-परिचितिः
पुलकित-कम्र-कपोलाऽहम्‌ ।
लीलाऽहम्‌, लोलाऽहम्‌ ॥ (२)
*
तरुणस्य तवोद्दीपना,
करुणस्याहं वेदना ।
मम सरसी-कलहंस हे !
शिरसि पदकावतंस हे !
मधुर-गीतिका
सुस्वागतिका
भवत्स्वर-समुत्तोलाऽहम्‌ ।
लीलाऽहम्‌, लोलाऽहम्‌ ॥ (३)
*
हरेरहं रामा रमा,
शचीन्द्र-शुचि-र्मनोरमा ।
मम मूर्त्तेरात्मा भवान्‌,
सावित्र्या मम सत्यवान्‌ ।
अस्मि राधिका
तवाराधिका
कृष्ण-मुदा व्यालोलाऽहम्‌ ।
लीलाऽहम्‌, लोलाऽहम्‌ ॥ (४)
*
त्यागस्य सहनशीलता,
आशा ह्याश्‍वासं गता ।
ईश्‍वरस्य माया मता,
विधेरहं भवितव्यता ।
साहं स्वाहा
पावन-वाहा
वह्नि-सुचिह्नित-चोलाऽहम्‌ ।
लीलाऽहम्‌, लोलाऽहम्‌ ॥ (५)
*
मानसस्य तव भावना,
साधूद्यमस्य साधना ।
मुक्तस्त्वमहं बन्धनी,
हृदयस्य तव स्पन्दनी ।
अस्मि विभक्तिः
कारक-पृक्तिः
कलम-ललामा गोलाऽहम्‌ ।
लीलाऽहम्‌, लोलाऽहम्‌ ॥ (६)
*
पर्वोत्सवस्य सर्वथा,
लोक-प्रथिता सुप्रथा ।
समङ्कित-शक्र-कार्मुका,
वर्णावली समुत्सुका ।
श्रावण-सारा
वर्षा धारा
मण्डित-रस-कण्डोलाऽहम्‌ ।
लीलाऽहम्‌, लोलाऽहम्‌ ॥ (७)
*
अलङ्कारस्य चारुता,
प्रदीपिका ज्योतिर्युता ।
सत्य-रूपस्य नित्यता,
गणित-सखी संख्या मता ।
त्वमनुप्रासः
सरस-न्यासः
पद-लालिती विलोलाऽहम्‌ ।
लीलाऽहम्‌, लोलाऽहम्‌ ॥ (८)
*
अयस्कान्ताऽयसः कृते,
क्षीरस्त्वं नाराऽस्मि ते ।
सुलेख-लसिता पुस्तिका,
वारस्त्वमहं तारिका ।
तवास्मि दयिता
प्रत्यय-सहिता
सुकृता प्रकृति-र्मौलाऽहम्‌ ।
लीलाऽहम्‌, लोलाऽहम्‌ ॥ (९)
*
समाधेस्तवैकाग्रता,
श्रद्धा विश्‍वासं गता ।
प्राण-निश्‍चिता चेतना,
स्वप्न-सुपन्ना कल्पना ।
समय-सहचरी
गतिः सुन्दरी
छन्दोमय-हिन्दोलाऽहम्‌ ।
लीलाऽहम्‌, लोलाऽहम्‌ ॥ (१०)
*
बिम्बाकृतिः सदर्पणा,
व्याप्ति-र्नाद-परायणा ।
देशस्य परा संस्कृतिः,
प्रणवस्याहं व्याहृतिः ।
जनक-नन्दिनी
प्रीति-वन्दिनी
रघुवर-वरणालोलाऽहम्‌ ।
लीलाऽहम्‌, लोलाऽहम्‌ ॥ (११)
* * *

(इति प्रणयिनी-गीतिका)  
[इयं गीतिका प्रायः कहरवा-ताल-मध्यलयेन परिवेषणीया ।]
= = = = = = = 


English Translation : 
http://hkmeher.blogspot.in/2012/12/pranayini-gitika-english-version-dr.html 
= = = = = 
Complete ‘Matrigitikanjalih’ Kavya: 
= = = = = = = 

No comments: